NOT KNOWN FACTS ABOUT BHAIRAV KAVACH

Not known Facts About bhairav kavach

Not known Facts About bhairav kavach

Blog Article



रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

1 devotee recounts a duration of rigorous particular troubles, wherever carrying the Kaal Bhairav Kavach turned a supply of solace and energy. A different speaks in the transformative journey in direction of self-discovery that unfolded following embracing the Kavach as a spiritual companion.

मियन्ते साधका येन विना श्मशानभूमिषु।

न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।

Spiritual Development: The Kavach is frequently found like a Resource for spiritual growth, facilitating a deeper connection with the divine and aiding from the journey towards self-realization.

नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

पातु मां बटुको देवो more info भैरवः सर्वकर्मसु

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

Report this page